top of page

देव्यपराधक्षमापनस्तोत्रम्

Source: https://hi.wikipedia.org/wiki/देव्यपराधक्षमापनस्तोत्रम्

 

न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः ।
न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥१॥

 

विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।
तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥२॥

 

पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
परं तेषां मध्ये विरलतरलोऽहं तव सुतः ।
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥३॥

 

जगन्मातर्मातस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥४॥

 

परित्यक्ता देवा विविधविधसेवाकुलतया
मया पञ्चाशीतेरधिकमपनीते तु वयसि ।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥५॥

 

श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातंको रंको विहरति चिरं कोटिकनकैः ।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
जनः को जानीते जननि जपनीयं जपविधौ ॥६॥

 

चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥७॥

 

न मोक्षस्याकांक्षा भवविभववांछापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥८॥

 

नाराधितासि विधिना विविधोपचारैः
किं रुक्षचिन्तनपरैर्न कृतं वचोभिः ।
श्यामे त्वमेव यदि किंचन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव ॥९॥

आपत्सु मग्नः स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णवेशि ।
नैतच्छठत्वं मम भावयेथाः
क्षुधातृषार्ता जननीं स्मरन्ति ॥१०॥

जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि ।
अपराधपरम्परावृतं न हि माता समुपेक्षते सुतम् ॥११॥

 

मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि ।
एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ॥१२॥

॥ इति श्रीमच्छङ्कराचार्यकृतं देव्यपराधक्षमापनस्तोत्रम् ॥

भवान्यष्टकम्

न तातो न माता न बन्धुर्न दाता

न पुत्रो न पुत्री न भृत्यो न भर्ता

न जाया न विद्या न वृत्तिर्ममैव

गतिस्त्वं गतिस्त्वं त्वमेका भवानि

भवाब्धावपारे महादुःखभीरुः

पपातः प्रकामी प्रलोभी प्रमत्तः

कुसंसारपाशप्रबद्धः सदाऽहं

गतिस्त्वं गतिस्त्वं त्वमेका भवानि

न जानामि दानं न च ध्यानयोगं

न जानामि तन्त्रं न च स्तोत्रमन्त्रम्

न जानामि पूजां न च न्यासयोगं

गतिस्त्वं गतिस्त्वं त्वमेका भवानि

न जानामि पुण्यं न जानामि तीर्थं

न जानामि मुक्तिं लयं वा कदाचित्

न जानामि भक्तिं व्रतं वाऽपि मात-

र्गतिस्त्वं गतिस्त्वं त्वमेका भवानि

कुकर्मी कुसङ्गी कुबुद्धिः कुदासः

कुलाचारहीनः कदाचारलीनः

कुदृष्टिः कुवाक्यप्रबन्धः सदाऽहं

र्गतिस्त्वं गतिस्त्वं त्वमेका भवानि

प्रजेशं रमेशं महेशं सुरेशं

दिनेशं निशीथेश्वरं वा कदाचित्

न जानामि चान्यत् सदाऽहं शरण्यं

र्गतिस्त्वं गतिस्त्वं त्वमेका भवानि

विवादे विषादे प्रमादे प्रवासे

जले चानले पर्वते शत्रुमध्ये

अरण्ये शरण्ये सदा मां प्रपाहि

र्गतिस्त्वं गतिस्त्वं त्वमेका भवानि

अनाथो दरिद्रो जरारोगयुक्तो

महाक्षीणदीनः सदा जाड्यवक्त्रः

विपत्तौ प्रविष्टः प्रनष्टः सदाऽहं

र्गतिस्त्वं गतिस्त्वं त्वमेका भवानि

इति श्रीमच्छङ्कराचार्यविरचितं भवान्यष्टकं सम्पूर्णम्

दुर्गाष्टकम् (आपदुद्धारस्तोत्रम्)

[ भुजङ्गप्रयातम् ]

नमस्ते शरण्ये शिवे सानुकम्पे
नमस्ते जगद्व्यापिके विश्वरूपे
नमस्ते जगद्वन्द्यपादारविन्दे
नमस्ते जगत्तारिणि त्राहि दुर्गे

नमस्ते जगच्चिन्त्यमानस्वरूपे
नमस्ते महायोगिनि ज्ञानरूपे
नमस्ते नमस्ते सदानन्दरूपे*
नमस्ते जगत्तारिणि त्राहि दुर्गे
(*नमस्ते सदानन्दनन्दस्वरूपे – पाठान्तरम्)

अनाथस्य दीनस्य तृष्णातुरस्य
भयार्तस्य भीतस्य बद्धस्य जन्तोः
त्वमेका गतिर्देवि निस्तारदात्रि*
नमस्ते जगत्तारिणि त्राहि दुर्गे
(*दात्रि, कर्त्रि – पाठान्तरम्)

अरण्ये रणे दारुणे शत्रुमध्ये–
ऽनले सागरे प्रान्तरे राजगेहे
त्वमेका गतिर्देवि निस्तारहेतु-
र्नमस्ते जगत्तारिणि त्राहि दुर्गे

अपारे महादुस्तरेऽत्यन्तघोरे
विपत्सागरे मज्जतां देहभाजाम्
त्वमेका गतिर्देवि निस्तारनौका
नमस्ते जगत्तारिणि त्राहि दुर्गे

नमश्चण्डिके चण्डदोर्दण्डलीला-
लसत्खण्डिताखण्डलाशेषभीते*
त्वमेका गतिर्विघ्नसन्दोहहन्त्री†
नमस्ते जगत्तारिणि त्राहि दुर्गे
(*समुत्खण्डिताखण्डिताशेषशत्रो – पाठान्तरम्)
(†गतिर्देवि निस्तारबीजं – पाठान्तरम्)

त्वमेका जिताराधिता* सत्यवादि-
न्यमेया† जितक्रोधनात्क्रोधनिष्ठा
इडा पिङ्गला त्वं सुषुम्णा च नाडी
नमस्ते जगत्तारिणि त्राहि दुर्गे
(*सदाराधिता – पाठान्तरम्)
(†त्वमेवाघभावाधृतासत्यवादी-र्न जाता – पाठान्तरम्)

नमो देवि दुर्गे शिवे भीमनादे
सरस्वत्यरुन्धत्यमोघस्वरूपे
विभूतिः शची कालरात्रिः सती त्वं
नमस्ते जगत्तारिणि त्राहि दुर्गे

शरणमपि सुराणां सिद्धविद्याधराणां
मुनिदनुजनराणां* व्याधिभिः पीडितानाम्
नृपतिगृहगतानां दस्युभिस्त्रासितानां
त्वमसि शरणमेका देवि दुर्गे प्रसीद मालिनी
(*मुनिमनुजपशूनां – पाठान्तरम्)

 

इति श्रीसिद्धेश्वरतन्त्रे उमामहेश्वरसंवादे श्रीदुर्गापदुद्धारस्तोत्रं सम्पूर्णम्

महिषासुरमर्दिनीस्तोत्रम्

अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दनुते

गिरिवरविन्ध्यशिरोधिनिवासिनि विष्णुविलासिनि जिष्णुनुते

भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते

सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरत

त्रिभुवनपोषिणि शङ्करतोषिणि किल्बिषमोषिणि घोषरते*

दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते

(*कल्मषमोषिणि कोषरते – पाठान्तर)

अयि जगदम्ब मदम्ब कदम्बवनप्रियवासिनि हासरते

शिखरि शिरोमणितुङ्गहिमालयशृङ्ग निजालयमध्यगते

मधुमधुरे मधुकैटभभञ्जिनि कैटभभञ्जिनि रासरते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते

अयि शतखण्डविखण्डित रुण्डवितुण्डितशुण्डगजाधिपते

रिपुगजगण्डविदारणचण्डपराक्रमशुण्डमृगाधिपते

निजभुजदण्डनिपातितखण्डविपातितमुण्डभटाधिपते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते

अयि रणदुर्मदशत्रुवधोदितदुर्धरनिर्जरशक्तिभृते*

चतुरविचारधुरीणमहाशिवदूतकृतप्रमथाधिपते 

दुरितदुरीहदुराशयदुर्मतिदानवदूतकृतान्तमते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते 

(*निर्भरशक्तिभृते – पाठान्तर)

अयि शरणागतवैरिवधूवरवीरवराभयदायकरे*

त्रिभुवनमस्तकशूलविरोधिशिरोधिकृतामलशूलकरे 

दुमिदुमितामरदुन्दुभिनादमहोमुखरीकृतदिग्मकरे

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते 

(*दायिकरे – पाठान्तर)

अयि निजहुङ्कृतिमात्रनिराकृतधूम्रविलोचनधूम्रशते

समरविशोषितशोणितबीजसमुद्भवशोणितबीजशते*

शिव शिव शुम्भनिशुम्भमहाहवतर्पितभूतपिशाचरते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते 

(बीजलटे* – पाठान्तर)

धनुरनुसङ्गरणक्षणसङ्गपरिस्फुरदङ्गनटत्कटके

कनकपिषङ्गपरिपृषत्कनिशङ्करसद्भटशृङ्गहतावटुके

कृतचतुरङ्गबलक्षितरङ्गघटत्बहुरङ्गरटत्बटुके

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते 

जय जय जप्यजये जय शब्दपरस्तुतितत्परविश्वनुते

भणभणभिञ्जिमिभिङ्कृतनूपुरशिञ्चितमोहितभूताधिपते

नटितनटार्धनटीनटनायकनाटितनाट्यसुगानरते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते 

अयि सुमनः सुमनः सुमनः सुमनः सुमनोहरकन्तियुते

श्रितरजनी रजनी रजनी रजनी रजनीकरवक्त्रवृते 

सुनयनविभ्रमरभ्रमरभ्रमरभ्रमरभ्रमराधिपते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते १०

सहितमहाहवमल्लमतल्लिकमल्लितरल्लकमल्लरते

विरचितवल्लिकपल्लिकमल्लिकाभिल्लिकभिल्लिकवर्गवृते

सितकृतपुल्लिसमुल्लसितारुणतल्लजपल्लवसल्ललिते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ११

 

अविरलगण्डगलन्मदमेदुरमत्तमतङ्गजराजपते

त्रिभुवनभूषणभूतकलानिधिरूपपयोनिधिराजसुते

अयिसुदतीजनलालसमानसमोहनमन्मथराजसुते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते १२

कमलदलामलकोमलकान्तिकलाकलितामलभाललते

सकलविलासकलानिलयक्रमकेलिचलत्कलहंसकुले

अलिकुलसङ्कुलकुवलयमण्डलमौलिमिलद्भकुलालिकुले

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते १३

करमुरलीरववीजितकूजितलज्जितकोकिलमञ्जुमते

मिलितपुलिन्दमनोहरगुञ्जितरञ्जितशैलनिकुञ्जगते

निजगुणभूतमहाशबरीगणसद्गुणसम्भृतकेलितले

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते १४

कटितलपीतदुकूलविचित्रमयूखतिरस्कृतचन्द्ररुचे

प्रणतसुरासुरमौलिमणिस्फुरदंशुलसन्नखचन्द्ररुचे

जितकनकाचलमौलिपदोर्जितनिर्भरकुञ्जरकुम्भकुचे

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते १५

विजितसहस्रकरैकसहस्रकरैकसहस्रकरैकनुते

कृतसुरतारकसङ्गरतारकसङ्गरतारकसूनुसुते

सुरथसमाधिसमानसमाधिसमाधिसमाधिसुजातरते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते १६

पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं सा शिवे

अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत्

तव पदमेव परं पदमित्यनुशीलयतो मम किं न शिवे

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते १७

कनकलसत्कलसिन्धुजलैरनुसिञ्चिनुते गुणरङ्गभुवम्

भजति स किं न शचीकुचकुम्भततीपरिरम्भसुखानुभवम्

तव चरणं शरणं करवाणि नतामरवाणिनिवासिशिवम्

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते १८

तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननु कूलायते

किमु पुरुहूतपुरीन्दुमुखी सुमुखीभिरसौ विमुखीक्रियते

मम तु मतं शिवनामधने भवती कृपया किमुत क्रियते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते १९

अयि मयि दीनदयालुतया कृपयैव त्वया भवितव्यमुमे

अयि जगतो जननी कृपयासि यथासि तथानुमितासृते

यदुचितमात्र भवत्युररीकुरुतादुरुतापमापाकुरुते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते २०

इति श्रीमच्छङ्कराचार्यविरचितं महिषासुरमर्दिनीस्तोत्रं समाप्तम्

आद्यास्तोत्रम्

ॐ नम आद्यायै ।

शृणु वत्स प्रवक्ष्यामि आद्यास्तोत्रं महाफलम् ।
यः पठेत् सततं भक्त्या स एव विष्णुवल्लभः ॥ १॥

मृत्युर्व्याधिभयं तस्य नास्ति किञ्चित् कलौ युगे ।
अपुत्रा लभते पुत्रं त्रिपक्षं श्रवणं यदि ॥ २॥

द्वौ मासौ बन्धनान्मुक्तिर्विप्रक्त्राच्छ्रुतं यदि ।
मृतवत्सा जीववत्सा षण्मासं श्रवणं यदि ॥ ३॥

नौकायां सङ्कटे युद्धे पठनाज्जयमाप्नुयात् ।
लिखित्वा स्थापयेद्गेहे नाग्निचौरभयं क्वचित् ॥ ४॥

राजस्थाने जयी नित्यं प्रसन्नाः सर्वदेवताः ।
ॐ ह्रीं ब्रह्माणी ब्रह्मलोके च वैकुण्ठे सर्वमङ्गला ॥ ५॥

इन्द्राणी अमरावत्यामम्बिका वरुणालये।
यमालये कालरूपा कुबेरभवने शुभा ॥ ६॥

महानन्दाग्निकोणे च वायव्यां मृगवाहिनी ।
नैऋत्यां रक्तदन्ता च ऐशान्यां शूलधारिणी ॥ ७॥

पाताले वैष्णवीरूपा सिंहले देवमोहिनी ।
सुरसा च मणिद्विपे लङ्कायां भद्रकालिका ॥ ८॥

रामेश्वरी सेतुबन्धे विमला पुरुषोत्तमे ।
विरजा औड्रदेशे च कामाख्या नीलपर्वते ॥ ९॥

कालिका वङ्गदेशे च अयोध्यायां माहेश्वरी ।
वाराणस्यामन्नपूर्णा गयाक्षेत्रे गयेश्वरी ॥ १०॥

कुरुक्षेत्रे भद्रकाली व्रजे कात्यायनी परा ।
द्वारकायां महामाया मथुरायां माहेश्वरी ॥ ११॥

क्षुधा त्वं सर्वभूतानां वेला त्वं सागरस्य च ।
नवमी शुक्लपक्षस्य कृष्णस्यैकादशी परा ॥ १२॥

दक्षस्य दुहिता देवी दक्षयज्ञविनाशिनी ।
रामस्य जानकी त्वं हि रावणध्वंसकारिणी ॥ १३॥

चण्डमुण्डवधे देवी रक्तबीजविनाशिनी ।
निशुम्भशुम्भमथिनी* मधुकैटभघातिनी ॥ १४॥

विष्णुभक्तिप्रदा दुर्गा सुखदा मोक्षदा सदा ।
आद्यास्तवमिमं पुण्यं यः पठेत् सततं नरः ॥ १५॥

सर्वज्वरभयं न स्यात् सर्वव्याधिविनाशनम् ।
कोटितीर्थफलं तस्य लभते नात्र संशयः ॥ १६॥

जया मे चाग्रतः पातु विजया पातु पृष्ठतः ।
नारायणी शीर्षदेशे सर्वाङ्गे सिंहवाहिनी ॥ १७॥

शिवदूती उग्रचण्डा प्रत्यङ्गे परमेश्वरी ।
विशालाक्षी महामाया कौमारी सङ्खिनी शिवा ॥ १८॥

चक्रिणी जयधात्री च रणमत्ता रणप्रिया ।
दुर्गा जयन्ती काली च भद्रकाली महोदरी ॥ १९॥

नारसिंही च वाराही सिद्धिदात्री सुखप्रदा ।
भयङ्करी महारौद्री महाभयविनाशिनी ॥ १०॥

॥ इति ब्रह्मयामले ब्रह्मनारदसंवादे आद्यास्तोत्रं समाप्तम् ॥

सारदादेवीस्तोत्रम्

प्रकृतिं परमामभयां वरदां

नररूपधरां जनतापहराम्

शरणागतसेवकतोषकरीं

प्रणमामि परां जननीं जगताम्

गुणहीनसुतानपराधयुतान्

कृपयाऽद्य समुद्धर मोहगतान्

तरणीं भवसागरपारकरीं

प्रणमामि परां जननीं जगताम्

 

विषयं कुसुमंपरिहृत्य सदा

चरणाम्बुरुहामृतशान्तिसुधाम्

पिब भृङ्गमनो भवरोगहराम्

प्रणमामि परां जननीं जगताम्

 

कृपां कुरु महादेवि सुतेषु प्रणतेषु च

चरणाश्रयदानेन कृपामयि नमोऽस्तु ते

लज्जापटावृते नित्यं सारदे ज्ञानदायिके

पापेभ्यो नः सदा रक्ष कृपामयि नमोऽस्तु ते

रामकृष्णगतप्राणां तन्नामश्रवणप्रियाम्

तद्भावरञ्जिताकारां प्रणमामि मुहुर्मुहुः

पवित्रं चरित्रं* यस्याः पवित्रं जीवनं तथा

पवित्रतास्वरूपिण्यै तस्यै देव्यै नमो नमः

(*चरणं – पाठान्तरम्)

 

देवीं प्रसन्नां प्रणतार्तिहन्त्रीं

योगीन्द्रपूज्यां युगधर्मपात्रीम्

तां सारदां भक्तिविज्ञानदात्रीं

दयास्वरूपां प्रणमामि नित्यम्

 

स्नेहेन बध्नासि मनोऽस्मदीय

दोषानशेषान्सगुणीकरोषि

अहेतुना नो दयसे सदोषान्

स्वाङ्के गृहित्वा यदिदं विचित्रम्

 

प्रसीद मातर्विनयेन याचे

नित्यं भव स्नेहवती सुतेषु

प्रेमैकबिन्दुं चिरदग्धचित्ते

विषिञ्च चित्तं कुरु नः सुशान्तम्

 

इति अभयानन्दस्वामिना विरचितं सारदादेवीस्तोत्रम्

राधाष्टकम्

[ भुजङ्गप्रयातम् ]

 

नमस्ते श्रियै राधिकायै परायै

नमस्ते नमस्ते मुकुन्दप्रियायै ।

सदानन्दरूपे प्रसीद त्वमन्तः-

प्रकाशे स्फुरन्ती मुकुन्देन सार्धम् ॥१॥

 

स्ववासोपहारं यशोदासुतं वा

स्वदध्यादिचौरं समाराधयन्तीम् ।

स्वदाम्नोदरे या बबन्धाशु नीव्या

प्रपद्ये नु दामोदरप्रेयसीं ताम् ॥२॥

 

दुराराध्यमाराध्य कृष्णं वशे तं

महाप्रेमपूरेण राधाभिधाभूः ।

स्वयं नामकीर्त्या हरौ प्रेम यच्छत्

प्रपन्नाय मे कृष्णरूपे समक्षम् ॥३॥

 

मुकुन्दस्त्वया प्रेमडोरेण बद्धः

पतङ्गो यथा त्वामनुभ्राम्यमाणः ।

उपक्रीडयन् हार्दमेवानुगच्छन्

कृपावर्तते कारयातो मयीष्टिम् ॥४॥

व्रजन्तीं स्ववृन्दावने नित्यकालं

मुकुन्देन साकं विधायाङ्कमालाम् ।

समामोक्ष्यमाणानुकम्पाकटाक्षैः

श्रियं चिन्तये सच्चिदानन्दरूपाम् ॥५॥

 

मुकुन्दानुरागेण रोमाञ्चिताङ्गै-

रहं वेप्यमानां तनुस्वेदबिन्दुम् ।

महाहार्दवृष्ट्या कृपापाङ्गदृष्ट्या

समालोकयन्तीं कदा मां विचक्षे ॥६॥

 

यदङ्कावलोके महालालसौघं

मुकुन्दः करोति स्वयं ध्येयपादः ।

पदं राधिके ते सदा दर्शयान्तर्

हृदिस्थं नमन्तं किरद्रोचिषं माम् ॥७॥

 

सदा राधिकानाम जिह्वाग्रतः स्यात्

सदा राधिकारूपमक्ष्यग्र आस्ताम् ।

श्रुतौ राधिकाकीर्तिरन्तःस्वभावे

गुणा राधिकायाः श्रिया एतदीहे ॥८॥

 

इदं त्वष्टकं राधिकायाः प्रियायाः

पठेयुः सदैवं हि दामोदरस्य ।

सुतिष्ठन्ति वृन्दावने कृष्णधाम्नि

सखीमूर्तयो युग्मसेवानुकूलाः ॥९॥

इति सुदर्शनचक्रावताराद्याचार्यभगवन्निम्बार्कमहामुनीन्द्रप्रणीतम् राधाष्टकम्

श्रीराधाकृपाकटाक्षस्तोत्रम्

मुनीन्द्रवृन्दवन्दिते त्रिलोकशोकहारिणि

प्रसन्नवक्त्रपङ्कजे निकुञ्जभूविलासिनि

व्रजेन्द्रभानुनन्दिनि व्रजेन्द्रसूनुसङ्गते

कदा करिष्यसीह मां कृपाकटाक्षभाजनम्

अशोकवृक्षवल्लरीवितानमण्डपस्थिते

प्रवालबालपल्लवप्रभारुणाङ्घ्रिकोमले

वराभयस्फुरत्करे प्रभूतसम्पदालये

कदा करिष्यसीह मां कृपाकटाक्षभाजनम्

अनङ्गरङ्गमङ्गलप्रसङ्गभङ्गुरभ्रुवोः

सुविभ्रमं सुसम्भ्रमं दृगन्तबाणपातनैः

निरन्तरं वशीकृतप्रतीतनन्दनन्दने

कदा करिष्यसीह मां कृपाकटाक्षभाजनम्

तडित्सुवर्णचम्पकप्रदीप्तगौरविग्रहे

मुखप्रभापरास्तकोटिशारदेन्दुमण्डले

विचित्रचित्रसञ्चरच्चकोरशावलोचने

कदा करिष्यसीह मां कृपाकटाक्षभाजनम्

मदोन्मदातियौवने प्रमोदमानमण्डिते

प्रियानुरागरञ्जितेकलाविलासपण्डिते

अनन्यधन्यकुञ्जराजकामकेलिकोविदे

कदा करिष्यसीह मां कृपाकटाक्षभाजनम्

 

अशेषहावभावधीरहीरहारभूषिते

प्रभूतशातकुम्भकुम्भकुम्भिकुम्भसुस्तनि

प्रशस्तमन्दहास्यचूर्णपूर्णसौख्यसागरे

कदा करिष्यसीह मां कृपाकटाक्षभाजनम्  ६

मृणालबालवल्लरीतरङ्गरङ्गदोर्लते

लताग्रलास्यलोलनीललोचनावलोकने

ललल्लुलन्मिलन्मनोज्ञमुग्धमोहनाश्रये*

कदा करिष्यसीह मां कृपाकटाक्षभाजनम्

(*मोहनाश्रिते – पाठान्तरम्)

सुवर्णमालिकाञ्चिते *त्रिलेखकम्बुकण्ठगे

त्रिसूत्रमङ्गलीगुणत्रिरत्नदीप्तिदीधिते

सलोलनीलकुन्तले प्रसूनगुच्छगुम्फिते

कदा करिष्यसीह मां कृपाकटाक्षभाजनम्

(*त्रिरेख – पाठान्तरम्)

नितम्बबिम्बलम्बमानपुष्पमेखलागुणे

प्रशस्तरत्नकिङ्किणीकलापमध्यमञ्जुले

करीन्द्रशुण्डदण्डिकावरोहसौभगोरुके

कदा करिष्यसीह मां कृपाकटाक्षभाजनम्

 

अनेकमन्त्रनादमञ्जुनूपुरारवस्खलत्

समाजराजहंसवंशनिकवणातिगौरवे

विलोलहेमवल्लरीविडम्बिचारुचक्रमे

कदा करिष्यसीह मां कृपाकटाक्षभाजनम् १०

 

अनन्तकोटिविष्णुलोकनभ्रपद्मजार्चिते

हिमाद्रिजापुलोमजाविरिञ्चिजावरप्रदे

अपारसिद्धिवृद्धिदिग्धसत्पदाङ्गुलीनखे

कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ११

 

मखेश्वरि क्रियेश्वरि स्वधेश्वरी सुरेश्वरि

त्रिवेदभारतीश्वरि प्रमाणशासनेश्वरि

रमेश्वरि क्षमेश्वरि प्रमोदकाननेश्वरि

कदा करिष्यसीह मां कृपाकटाक्षभाजनम् १२

इतीदमद्भुतस्तवं निशम्य भानुनन्दिनी

करोतु सन्ततं जनं कृपाकटाक्षभाजनम्

भवेत्तदैव सञ्चितत्रिरूपकर्मनाशनं

लभेत्तदा व्रजेन्द्रसूनुमण्डलप्रवेशनम् १३

इति ऊर्ध्वाम्नायतन्त्रे शिवगीतं श्रीराधाकृपाकटाक्षस्तोत्रं सम्पूर्णम्

  • YouTube
bottom of page