top of page

प्रणाम मन्त्र

अच्युतं केशवं विष्णुं हरिं सत्यं जनार्दनम् ।

हंसं नारायणञ्चैव एतन्नामाष्टकं शुभम् ॥

नमस्ते जलदाभास नमस्ते जलशायिने ।

नमस्ते केशवानन्त्त वासुदेव नमोऽस्तुते ॥

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।

जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥

ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः ।

अनादिरार्दिर्गोविन्दः सर्वकारणकारणम् ॥

कृष्णाय वासुदेवाय हरये परमात्मने ।

प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥

कृष्णाय वासुदेवाय देवकीनन्दनाय च ।

नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥

नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम् ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥

नमोऽस्तु ते व्यास विशालबुद्धे

फुल्लारविन्दायतपत्रनेत्र ।

येन त्वया भारततैलपूर्णः

प्रज्वालितो ज्ञानमयः प्रदीपः ॥ उपेन्द्रवज्रा ॥

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् ।

यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥

वसुदेवसुतं देवं कंसचाणूरमर्दनं ।

देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।

जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं

विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।

लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं

वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ मन्दाक्रान्ता ॥

यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवै-

र्वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।

ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो

यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ शार्दूलविक्रीडितम् ॥

हे कृष्ण करुणासिन्धो दीनबन्धो जगत्पते ।

गोपेश गोपिकाकान्त राधाकान्त नमोऽस्तुते ॥

(करुणासिन्धु दीनबन्धु - पाठान्तर)

वंशीविभूषितकरान्नीरदाभात्

पीताम्बरादरुणफलाधरोष्ठात् ।

पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रात्

कृष्णात्परं किमपि तत्त्वमहं न जाने ॥

प्रपन्नपारिजाताय तोत्त्रवेत्रैकपाणये ।

ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥

पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं

व्यासेन ग्रथितां पुराणमुनिना मध्येमहाभारतम् ।

अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनी-

मम्ब त्वामनुसंदधामि भगवद्गीते भवेद्वेषिणीम् ॥ शार्दूलविक्रीडितम् ॥

भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला

शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला ।

अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी

सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः ॥ शार्दूलविक्रीडितम् ॥

पाराशर्यवचःसरोजममलं गीतार्थगन्धोत्कटं

नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् ।

लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा

भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे ॥ शार्दूलविक्रीडितम् ॥

महादेवं महात्मानं महायोगिमहेश्वरम् ।

महापापहरं देवं मकाराय नमो नमः ॥

कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।

सदा वसन्तं हृदयार्विन्दे भवं भवानीसहितं नमामि ॥

शरणागतदीनार्तपरित्राणपरायणे* ।

सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते ॥

(परित्राणपरायणि - पाठान्तर)

कालि कालि महाकालि कालिके परमेश्वरि ।

सर्वानन्दकरे देवि नारायणि नमोऽस्तुते ॥

जयन्ती मङ्गला काली भद्रकाली कपालिनी ।

दुर्गा शिवा क्षमाधात्री स्वाहा स्वधा नमोऽस्तुते ॥

  • YouTube
bottom of page