top of page

चैतन्य-शिक्षाष्टकम् / Chaitanya-Shikshashtakam

Source:
https://en.wikipedia.org/wiki/Shikshashtakam
https://sites.google.com/site/vedicscripturesinc/home/shikshashtakam

चेतोदर्पणमार्जनं भवमहादावाग्निनिर्वापणं
श्रेयःकैरवचन्द्रिकावितरणं विद्यावधूजीवनम् ।
आनन्दाम्बुधिवर्धनं प्रतिपदं पूर्णामृतास्वादनं
सर्वात्मस्नपनं परं विजयते श्रीकृष्णसङ्कीर्तनम् ॥१॥

नाम्नामकारि बहुधा निजसर्वशक्तिस्
तत्रार्पिता नियमितः स्मरणे न कालः ।
एतादृशी तव कृपा भगवन्ममापि
दुर्दैवमीदृशमिहाजनि नानुरागः ॥२॥

तृणादपि सुनीचेन तरोरिव सहिष्णुना ।
अमानिना मानदेन कीर्तनीयः सदा हरिः ॥३॥

न धनं न जनं न सुन्दरीं
कवितां वा जगदीश कामये ।
मम जन्मनि जन्मनीश्वरे
भवताद् भक्तिरहैतुकी त्वयि ॥४॥

अयि नन्दतनुज किङ्करं
पतितं मां विषमे भवाम्बुधौ ।
कृपया तव पादपङ्कज-
स्थितधूलिसदृशं विचिन्तय ॥५॥

नयनं गलदश्रुधारया
वदनं गदगदरुद्धया गिरा ।
पुलकैर्निचितं वपुः कदा
तव नामग्रहणे भविष्यति ॥६॥

युगायितं निमेषेण चक्षुषा प्रावृषायितम् ।
शून्यायितं जगत्सर्वं गोविन्द विरहेण मे ॥७॥

आश्लिष्य वा पादरतां पिनष्टु माम्
अदर्शनान् मर्महतां करोतु वा ।
यथा तथा वा विदधातु लम्पटो
मत्प्राणनाथस्तु स एव नापरः ॥८॥

हरिस्तोत्रम्

जगज्जालपालं चलत्कण्ठमालं
शरच्चन्द्रभालं महादैत्यकालम् ।
नभोनीलकायं दुरावारमायं
सुपद्मासहायं भजेऽहं भजेऽहम् ॥१॥

सदाम्भोधिवासं गलत्पुष्पहासं
जगत्सन्निवासं शतादित्यभासम् ।
गदाचक्रशस्त्रं लसत्पीतवस्त्रं
हसच्चारुवक्त्रं भजेऽहं भजेऽहम् ॥२॥

रमाकण्ठहारं श्रुतिव्रातसारं
जलान्तर्विहारं धराभारहारम् ।
चिदानन्दरूपं मनोज्ञस्वरूपं
धृतानेकरूपं भजेऽहं भजेऽहम् ॥३॥

जराजन्महीनं परानन्दपीनं
समाधानलीनं सदैवानवीनम् ।
जगज्जन्महेतुं सुरानीककेतुं
त्रिलोकैकसेतुं भजेऽहं भजेऽहम् ॥४॥

कृताम्नायगानं खगाधीशयानं
विमुक्तेर्निदानं हरारातिमानम् ।
स्वभक्तानुकूलं जगद्वृक्षमूलं
निरस्तार्तशूलं भजेऽहं भजेऽहम् ॥५॥

समस्तामरेशं द्विरेफाभकेशं
जगद्बिम्बलेशं हृदाकाशदेशम् ।
सदा दिव्यदेहं विमुक्ताखिलेहं
सुवैकुण्ठगेहं भजेऽहं भजेऽहम् ॥६॥

सुरालिबलिष्ठं त्रिलोकीवरिष्ठं
गुरूणां गरिष्ठं स्वरूपैकनिष्ठम् ।
सदा युद्धधीरं महावीरवीरं
महाम्भोधितीरं भजेऽहं भजेऽहम् ॥७॥

रमावामभागं तलानग्रनागं
कृताधीनयागं गतारागरागम् ।
मुनीन्द्रैः सुगीतं सुरैः सम्परीतं
गुणौधैरतीतं भजेऽहं भजेऽहम् ॥८॥

इदं यस्तु नित्यं समाधाय चित्तं
पठेदष्टकं कण्ठहारं मुरारेः ।
स विष्णोर्विशोकं ध्रुवं याति लोकं
जराजन्मशोकं पुनर्विन्दते नो ॥ ९॥

इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीहरिस्तोत्रं सम्पूर्णम् ॥

श्रीकृष्णकृपाकटाक्षस्तोत्रम्

भजे व्रजैकमण्डनं समस्तपापखण्डनं
स्वभक्तचित्तरञ्जनं सदैव नन्दनन्दनम् ।
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं
अनंगरंगसागरं नमामि कृष्णनागरम् ॥१॥

मनोजगर्वमोचनं विशाललोललोचनं
विधूतगोपशोचनं नमामि पद्मलोचनम् ।
करारविन्दभूधरं स्मितावलोकसुन्दरं
महेन्द्रमानदारणं नमामि कृष्णावारणम् ॥२॥

कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं
व्रजांगनैकवल्लभं नमामि कृष्णदुर्लभम् ।
यशोदया समोदया सगोपया सनन्दया
युतं सुखैकदायकं नमामि गोपनायकम् ॥३॥

सदैव पादपङ्कजं मदीय मानसे निजं
दधानमुक्तमालकं नमामि नन्दबालकम् ।
समस्तदोषशोषणं समस्तलोकपोषणं
समस्तगोपमानसं नमामि नन्दलालसम् ॥४॥

भुवो भरावतारकं भवाब्धिकर्णधारकं
यशोमतीकिशोरकं नमामि चित्तचोरकम् ।
दृगन्तकान्तभंगिनं सदा सदालिसंगिनं
दिने दिने नवं नवं नमामि नन्दसम्भवम् ॥५॥

गुणाकरं सुखाकरं कृपाकरं कृपापरं
सुरद्विषन्निकन्दनं नमामि गोपनन्दनम् ।
नवीनगोपनागरं नवीनकेलिलम्पटं
नमामि मेघसुन्दरं तडित्प्रभालसत्पटम् ॥६॥

समस्तगोपनन्दनं हृदम्बुजैकमोदनं
नमामि कुञ्जमध्यगं प्रसन्नभानुशोभनम् ।
निकामकामदायकं दृगन्तचारुसायकं
रसालवेणुगायकं नमामि कुञ्जनायकम् ॥७॥

विदग्धगोपिकामनोमनोज्ञतल्पशायिनं
नमामि कुञ्जकानने प्रव्रद्धवन्हिपायिनम् ।
किशोरकान्तिरञ्जितं दृगञ्जनं सुशोभितं
गजेन्द्रमोक्षकारिणं नमामि श्रीविहारिणम् ॥८॥

यदा तदा यथा तथा तथैव कृष्णसत्कथा
मया सदैव गीयतां तथा कृपा विधीयताम् ।
प्रमाणिकाष्टकद्वयञ्जपत्यधीत्य यः पुमान्
भवेत्स नन्दनन्दने भवे भवे सुभक्तिमान् ॥९॥

॥ इति श्रीमच्छङ्कराचार्यकृतं श्रीकृष्णकृपाकटाक्षस्तोत्रं सम्पूर्णम् ॥

चौराष्टकम्

व्रजे प्रसिद्धं नवनीतचौरं
गोपाङ्गनानां च दुकूलचौरम् ।
अनेकजन्मार्जितपापचौरं
चौराग्रगण्यं पुरुषं नमामि ॥

श्रीराधिकाया हृदयस्य चौरं
नवाम्बुदश्यामलकान्तिचौरम् ।
पदाश्रितानां च समस्तचौरं
चौराग्रगण्यं पुरुषं नमामि ॥

अकिञ्चनीकृत्य पदाश्रितं यः
करोति भिक्षुं पथि गेहहीनम् ।
केनाप्यहो भीषणचौर ईदृग्
दृष्टःश्रुतो वा न जगत्त्रयेऽपि ॥

यदीय नामापि हरत्यशेषं
गिरिप्रसारानपि पापराशीन् ।
आश्चर्यरूपो ननु चौर ईदृग्
दृष्टः श्रुतो वा न मया कदापि ॥

धनं च मानं च तथेन्द्रियाणि
प्राणांश्च हृत्वा मम सर्वमेव ।
पलायसे कुत्र धृतोऽद्य चौर!
त्वं भक्तिदाम्नासि मया निरुद्धः ॥

छिनत्सि घोरं यमपाशबन्धं
भिनत्सि भीमं भवपाशबन्धम् ।
छिनत्सि सर्वस्य समस्तबन्धं
नैवात्मनो भक्तकृतं तु बन्धम् ॥

मन्मानसे तामसराशिघोरे
कारागृहे दुःखमये निबद्धः ।
लभस्व हे चौर! हरे! चिराय
स्वचौर्यदोषोचितमेव दण्डम् ॥

कारागृहे वस सदा हृदये मदीये
मद्भक्तिपाशदृढबन्धननिश्चलः सन् ।
त्वां कृष्ण हे! प्रलयकोटिशतान्तरेऽपि
सर्वस्वचौर! हृदयान्न हि मोचयामि ॥

॥ इति बिल्वमङ्गलेन विरचितं चौराष्टकं सम्पूर्णम् ॥

केवलाष्टकम्

मधुरं मधुरेभ्योऽपि मङ्गलेभ्योऽपि मङ्गलम् ।
पावनं पावनेभ्योऽपि हरेर्नामैव केवलम् ॥१॥


आब्रह्मस्तम्बपर्यन्तं सर्वं मायामयं जगत् ।
सत्यं सत्यं पुनः सत्यं हरेर्नामैव केवलम् ॥२॥

 

स गुरुः स पिता चापि स माता बान्धवोऽपि सः ।
शिक्षयेच्चेत् सदा स्मर्तुं हरेर्नामैव केवलम् ॥३॥

निःश्वासे न हि विश्वासः कदा रुद्धो भविष्यति ।
कीर्तनियमतो बाल्याद् हरेर्नामैव केवलम् ॥४॥

 

हरिः सदा वसेत्तत्र यत्र भागवता जनाः ।
गायन्ति भक्तिभावेन हरेर्नामैव केवलम् ॥५॥

अहो दुःखं महादुःखं दुःखाद् दुःखतरं परम् ।
काचर्तं विस्मृतं रत्नं हरेर्नामैव केवलम् ॥६॥


दीयतां दीयतां कर्णो नीयतां नीयतां वचः ।
गीयतां गीयतां नित्यं हरेर्नामैव केवलम् ॥७॥

तृणीकृत्य जगत्सर्वं राजते सकलोपरि ।
चिदानन्दमयं शुद्धं हरेर्नामैव केवलम् ॥८॥

॥ इति नीलकण्ठगोस्वामिना विरचितं केवलाष्टकं सम्पूर्णम् ॥

श्रीकृष्णलहरीस्तोत्रम्

वासुदेवानन्दसरस्वतीकृतम्

कदा वृन्दारण्ये विमलयमुनातीरपुलिने

चरन्तं गोविन्दं हलधरसुदामादिसहितं ।

अये कृष्णस्वामिन् मधुरमुरलीवादनविभो*

प्रसीदेत्याक्रोशन्** निमिषमिव नेष्यामि दिवसान् ॥१॥

( *अहो कृष्ण स्वामिन् मधुरमुरलीमोहन विभो )

( **प्रसीदेति क्रोशन् )

 

कदा कालिन्दीयैर्हरिचरणमुद्राङ्किततटैः

स्मरन्गोपीनाथं कमलनयनं सस्मितमुखम् ।

अहो पूर्णानन्दाम्बुजवदन भक्तैकललन

प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥२॥

कदाचित्खेलन्तं व्रजपरिसरे गोपतनयैः

कुतश्चित्सम्प्राप्तं किमपि लसितं गोपललनम् ।

अये राधे किं वा हरसि रसिके कञ्चुकयुगं

प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥३॥

 

कदाचिद्गोपीनां हसितचकितस्निग्धनयनं

स्थितं गोपीवृन्दे नटमिव नटन्तं सुललितम् ।

सुराधीशैः सर्वैः स्तुतपदमिदं श्रीहरिमिति

प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥४॥

 

कदाचित्सच्छायाश्रितमभिमहान्तं यदुपतिं

समाधिस्वच्छायाञ्चल इव विलोलैकमकरम् ।

अये भक्तोदाराम्बुजवदन नन्दस्य तनय

प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥५॥

 

कदाचित्कालिन्द्यास्तटतरुकदम्बे स्थितममुं

स्मयन्तं साकूतं हृतवसनगोपीसुतपदम् ।

अहो शक्रानन्दाम्बुजवदन गोवर्धनधर

प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥६॥

 

कदाचित्कान्तारे विजयसखमिष्टं नृपसुतं

वदन्तं पार्थेति नृपसुत सखे बन्धुरिति च ।

भ्रमन्तं विश्रान्तं श्रितमुरलिमास्यं हरिममी

प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥७॥

 

कदा द्रक्ष्ये पूर्णं पुरुषममलं पङ्कजदृशं

अहो विष्णो योगिन् रसिकमुरलीमोहन विभो ।

दयां कर्तुं दीने परमकरुणाब्धे समुचितं

प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥८॥

Other similar verses by other poets: ( शिखरिणी छन्दः )

 

कदा वाराणस्याममरतटिनीरोधसि वसन्

वसान: कौपीनं शिरसि निदधानोऽञ्जलिपुटम् ।

अये गौरीनाथ त्रिपुरहरशम्भो त्रिनयन

प्रसीदेत्याक्रोशन्निमिषमेव नेष्यामि दिवसान् ॥ (वैराग्यशतक - भर्तृहरि)

 

कदा पुण्यक्षेत्रे करकलितरुद्राक्षवलयो

दधत्स्वान्ते शान्तेऽखिलशिवपदं श्रीशिवपदं ।

महेश श्रीकण्ठ स्मरहर हर त्र्यम्बक शिव

प्रसीदेत्याक्रोशान्निमिषमिव नेष्यामि दिवसान् ॥

 

कदा ब्रह्मेशानत्रिदशपतिमुख्यैः सुरगणैः

स्तुतं विष्वक्सेनं जितदनुजसेनं हृदि भजन् ।

अये विष्णो जिष्णो गरुडरथ विश्वम्भर हरे

प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥

 

कदा वा साकेते विमलसरयूतीरपुलिने

चरन्तं श्रीरामं जनकतनयालक्ष्मणयुतम् ।

अये रामस्वामिञ्जनकतनयावल्लभ विभो

प्रसीदेत्याक्रोशन्निमिषमेव नेष्यामि दिवसान् ॥

कदा श्रीमत्पङ्केरुहवनविकाशिप्रसृमर-

प्रथापुञ्जं तेजः किमपि कलयन्नौपनिषदम् ।

ग्रहेश श्रीभानो मिहिर तरणे सूर्य सवितः

प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥

 

कदा वृन्दारण्ये मधुरमधुरानन्दरसदे

प्रियेश्वर्याः केलिभवननवकुञ्जानि मृगये ।

कदा श्रीराधायाः पदकमलमाध्वीकलहरी

परीवाहैश्चेतो मधुकरमधीरं मदयिता ॥ (श्रीराधारससुधानिधि - प्रबोधानन्दसरस्वती)

कदा वृन्दारण्ये मिहिरदुहितुः सङ्गमहिते

मुहुर्भ्रामं भ्रामं चरितलहरीं गोकुलपतेः ।

लपन्नुच्चैरुच्चैर्नयनपयसां वेणिभिरहं

करिष्ये सोत्कण्ठो निबिडमवसेकं विटपिनाम् ॥ (रूपगोस्वामी)

 

कदा वृन्दारण्ये नवघननिभं नन्दतनयं

परीतं गोपीभिः क्षणरुचिमनोज्ञाभिरभितः ।

गमिष्यामस्तोषं नयनविषयीकृत्य कृतिनो

वयं प्रेमोद्रेकस्खलितगतयो वेपथुभृतः ॥

 

कदा भागीरथ्या भवजलधिसंतारतरणेः

स्खलद्वीचीमालाचपलतलविस्तारितमुदः ।

तमःस्थाने कुञ्जे क्वचिदपि निविश्याऽहृतमना

भविष्याम्येकाकी नरकमथने ध्यानरसिकः ॥

कदा भिक्षाभक्तै: करकलितगङ्गाबुतरलै:

शरीरं मे स्थास्यत्युपरतसमस्तेन्द्रियसुखम् ।

कदा ब्रह्माभ्यासस्थिरतनुतयारण्यविहगा:

पतिष्यन्ति स्थाणुभ्रमहतधिय: स्कन्धशिरसि ॥

कदा वृन्दारण्ये तरणितनयापुण्यपुलिने

स्मरन् श्रीगोपालं निमिषमिव नेष्यामि दिवसान् । (शङ्कराचार्य)

कदा शयानो मणिकर्णिकायां कर्णे जपाम्यक्षरमिन्दुमौलेः ।

अवाप्य मुद्रां गतमोहमुद्रां नालोकयिष्यामि पुनः प्रपञ्चं ॥

Source:

https://sanskritdocuments.org/doc_vishhnu/kRRiShNalaharIstotram.html

अभिलाषाष्टकम्

ब्रह्मानन्दविरचितम्

 

कदा पक्षीन्द्रांसोपरि गतमजं कञ्चनयनम्

रमासंश्लिष्टांगं गगनरुचमापीतवसनम् ।

गदाशंखाम्भोजारिवरमालोक्य सुचिरं

गमिष्यत्येतन्मे ननु सफलतां नेत्रयुगलम् ॥१॥

 

कदा क्षीराब्ध्यन्तः सुरतरुवनान्तर्मणिमये

समासीनं पीठे जलधितनयालिंगिततनुम्।

स्तुतं देवैर्नित्यं मुनिवरकदंबैरभिनुतम्

स्तवैः सन्तोष्यामि श्रुतिवचनगर्भैः सुरगुरुम् ॥२॥

कदा मामाभीतं भयजलधितस्तापसतनुं

गता रागं गंगातटगिरिगुहावाससहनम् ।

लपन्तं हे विष्णो सुरवर रमेशेति सततं

समभ्येत्योदारं कमलनयनो वक्ष्यति वचः ॥३॥

 

कदा मे हृद्पद्मे भ्रमर इव पद्मे प्रतिवसन्

सदा ध्यानाभ्यासादनिशमुपहूतो विभुरसौ ।

स्फुरज्ज्योतीरूपो रविरिव रसासेव्यचरणो

हरिष्यत्यज्ञानाज्जनिततिमिरं तूर्णमखिलम् ॥४॥

 

कदा मे भोगाशा निबिडभवपाशादुपरतं

तपःशुद्धं बुद्धं गुरुवचनतोदैरचपलम् ।

मनो मौनं कृत्वा हरिचरणयोश्चारु सुचिरं

स्थितिं स्थाणुप्रायां भवभयहरां यास्यति पराम् ॥५॥

कदा मे संरुद्धाखिलकरणजालस्य परितो

जिताशेषप्राणानिलपरिकरस्य प्रजपतः ।

सदोंकारं चित्तं हरिपदसरोजे धृतवतः

समेष्यत्युल्लासं मुहुरखिलरोमावलिरियम् ॥६॥

 

कदा प्रारब्धान्ते परिशिथिलतां गच्छति शनैः

शरीरे चाक्षौघेऽप्युपरतवति प्राणपवने ।

वदत्यूर्ध्वं शश्वन्मम वदनकञ्जे मुहुरहो

करिष्यत्यावासं हरिरिति पदं पावनतमम् ॥७॥

 

कदा हित्वा जीर्णां त्वचमिव भुजंगस्तनुमिमां

चतुर्बाहुश्चक्राम्बुजदरकरः पीतवसनः ।

घनश्यामो दूतैर्गगनगतिनीतो नतिपरै-

र्गमिष्यामीशस्यांतिकमखिलदुःखान्तकमिति ॥८॥

Source:

https://groups.google.com/g/samskrita/c/-Le2wXtdJ4s

https://arvindkolhatkar.blogspot.com/2012/08/among-twenty-verses-extracted-below.html

हरिकुसुमस्तवकम्

श्रीलरूपगोस्वामिविरचितम्

गतिगञ्जितमत्ततरद्विरदं

रदनिन्दितसुन्दरसुन्दरकुन्दमदम् |

मदनार्बुदरूपमदघ्नरुचिं

रुचिरस्मितमञ्जरिमञ्जुमुखम् ||१||

 

मुखरीकृतवेणुहृतप्रमदं

मदवल्गितलोचनतामरसम् |

रसपूरविकासककेलिपरं

परमार्थपरायणलोकगतिम् ||२||

 

गतिमण्डितयामुनतीरभुवं

भुवनेश्वरवन्दितचारुपदम् |

पदकोज्ज्वलकोमलकण्ठरुचं

रुचकात्तविशेषकवल्गुतरम् ||३||

 

तरलप्रचलाकपरीतशिखं

शिखरीन्द्रधृतिप्रतिपन्नभुजम् |

भुजगेन्द्रफणाङ्गणरङ्गधरं

धरकन्दरखेलनलुब्धहृदम् ||४||

 

हृदयालुसुहृद्गणदत्तमहं

महनीयकथाकुलधूतकलिम् |

कलिताखिलदुर्जयबाहुबलं

बलवल्लवशावकसन्निहितम् ||५||

 

हितसाधुसमीहितकल्पतरुं

तरुणीगणनूतनपुष्पशरम् |

शरणागतरक्षणदक्षतमं

तमसाधुकुलोत्पलचण्डकरम् ||६||

 

करपद्ममिलत्कुसुमस्तवकं

वकदानवमत्तकरीन्द्रहरिम् |

हरिणीगणहारकवेणुकलं

कलकण्ठरवोज्ज्वलकण्ठरणम् ||७||

 

रणखण्डितदुर्जनपुण्यजनं

जनमङ्गलकीर्तिलताप्रभवम् |

भवसागरकुम्भजनामगुणं

गुणसङ्गविवर्जितभक्तगणम् ||८||

 

गणनातिगदिव्यगुणोल्लसितं

सितरश्मिसहोदरवक्त्रवरम् |

वरदृप्तवृषासुरदावघनं

घनविभ्रमवेशविहारमयम् ||९||

 

मयपुत्रतमःक्षयपूर्णविधुं

विधुरीकृतदानवराजकुलम् |

कुलनन्दनमत्र नमामि हरिं

हरितीकुरु मामकचित्तमरुम् ||१०||

 

उरसि परिस्फुरदिन्दिरमिन्दिन्दिरमन्दिरस्रजोल्लसितम् |

हरिमङ्गनातिमङ्गलमङ्गलसच्चन्दनं वन्दे ||११||

  • YouTube
bottom of page